Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रख्यात-शैक्षणिकसंस्था वनिताविश्रामसंस्थानं राज्यस्य प्रथम-महिला-विश्वविद्यालय: अभवत्। 114 वर्षेभ्यः कार्यरता वनिताविश्रामसंस्था विद्यार्थिनीनां शिक्षणाय शिक्षणक्षेत्रे लब्धप्रतिष्ठिता अस्ति। एतेन गुजरातस्य प्रथमः, भारतस्य च नवदशतम: महिलाविश्वविद्यालयः जातः। स्त्रिणां सशक्तिकरणस्य उद्देशपूर्वकं आरब्धा इयं संस्था अधुना प्रगततान्त्रक-अभ्यासक्रमाणाम् आरब्धं करिष्यति। अभ्यासक्रमेषु स्कूल ओफ ह्युमेनिटी, सोशियल सायन्स, कोमर्स, एप्लाईड सायन्स, मेनेजमेन्ट्, वोकेशनल स्टडी, कम्प्यूटर सायन्स, पोस्टग्रेज्युएट इत्यादि समाविष्टम् अस्ति। वैविध्यपर्ण-अभ्यासक्रमैः विद्यार्थिनीनां सर्वांङ्गिविकासाय अमूल्यावसरः प्राप्स्यते।

अद्यतनवार्ता

भारतम्

विश्वम्