Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

निर्वाचन-आयोगेन बुधवासरे त्रिपुरा-मेघालय-नागालैण्ड्-राज्यानां निर्वाचनदिनानि उद्घोषितानि। त्रिपुरा-राज्ये १६ फरवरी दिनाङ्के, नागालैण्ड्-मेघालययोः २७ फरवरी दिनाङ्के निर्वाचनं भविष्यति। सर्वेषां राज्यानां परिणामाः मार्चमासस्य २ दिनाङ्के घोषिताः भविष्यन्ति। रोचकं तत् अस्ति यत् त्रिषु अपि राज्येषु सर्वकारनिर्माणाय बहुमतस्य संख्या ३१ अस्ति । मुख्यनिर्वाचनायुक्तः राजीवकुमारः अवदत् यत् त्रिषु राज्येषु महिलामतदातॄणां सहभागिता अधिका अस्ति। अत्र निर्वाचनहिंसा अधिका न भवति। अत्र वयं निष्पक्षनिर्वाचनार्थं प्रतिबद्धाः स्मः।

निर्वाचन-आयोगेन बुधवासरे त्रिपुरा-मेघालय-नागालैण्ड्-राज्यानां निर्वाचनदिनानि उद्घोषितानि। त्रिपुरा-राज्ये १६ फरवरी दिनाङ्के, नागालैण्ड्-मेघालययोः २७ फरवरी दिनाङ्के निर्वाचनं भविष्यति। सर्वेषां राज्यानां परिणामाः मार्चमासस्य २ दिनाङ्के घोषिताः भविष्यन्ति। रोचकं तत् अस्ति यत् त्रिषु अपि राज्येषु सर्वकारनिर्माणाय बहुमतस्य संख्या ३१ अस्ति । मुख्यनिर्वाचनायुक्तः राजीवकुमारः अवदत् यत् त्रिषु राज्येषु महिलामतदातॄणां सहभागिता अधिका अस्ति। अत्र निर्वाचनहिंसा अधिका न भवति। अत्र वयं निष्पक्षनिर्वाचनार्थं प्रतिबद्धाः स्मः।

अद्यतनवार्ता

भारतम्

विश्वम्