Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लखमीपुरखिरीप्रकरणे सर्वोच्चन्यायालयेन अभियुक्ताय आशीषमिश्राय प्रतिभूः प्रदत्तः। तस्मै ८ सप्ताहान् यावत् ससमयं प्रतिभू: प्राप्तः अस्ति। न्यायालयेन उक्तं यत् अभियुक्तेन स्वस्थानविषये निरन्तरं विवरणं दातव्यम्। अपि च न्यायालयेन उक्तं यत् यदि आशीषमिश्रः तस्य परिवारः वा प्रकरणसम्बद्धान् साक्षिणः प्रभावितान् कर्तुं प्रयतन्ते वा विवादे विलम्बं कुर्वन्ति तर्हि प्रतिभूः निरस्त: भविष्यति। आशीषमिश्रः केन्द्रीयमन्त्री अजयकुमारमिश्रस्य पुत्रः अस्ति ।  आशीषमिश्रस्य उपरि लखीमपुरे यानसङ्घटनस्य आरोपः आसीत्। सर्वोच्चन्यायालयेन उक्तं आसीत् यत् यावत् प्रकरणं न समाप्तं भवति तावत् कोऽपि कारागारे न स्थापनीयः।

अद्यतनवार्ता

भारतम्

विश्वम्