Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशस्य केषुचित् भागेषु आगामिषु दिनेषु तापः वर्धमानः अस्ति । वातावरणविभागेन गुरुवासरे उक्तं यत् देशस्य अनेकभागेषु आगामिषु ५ दिनेषु ३ तः ५ डिग्री सेल्सियसपर्यन्तं तापमानं वर्धिष्यते। पूर्वोत्तरभारत-पश्चिमबङ्ग-सिक्किम-ओडिशा-तटीयान्ध्रप्रदेश-केरल-महाराष्ट्र-मध्यप्रदेशेषु अधिकतमं तापमानं सामान्यतः ३-५ डिग्री अधिकं भविष्यति।

पश्चिमबङ्गे, ओडिशा-बिहारे च उष्णतरङ्गाणां प्रभाव:

गङ्गा-पश्चिमबङ्गस्य विभिन्नेषु भागेषु एप्रिल-मासस्य १३ दिनाङ्कात् १७ दिनाङ्कपर्यन्तं तापतरङ्गणां सम्भावना वर्तते । एतदतिरिक्तं एप्रिल-मासस्य १३ तः १५ पर्यन्तं उत्तरतटीय-आन्ध्र-प्रदेशे, ओडिशा-देशे च, बिहारे च एप्रिल-मासस्य १५ तः १७ पर्यन्तम् उष्णता वर्धिष्यते। यत्र गोवा-महाराष्ट्र-मध्यप्रदेशादिषु प्रदेशेशु आगामिषु दिनेषु लघुवृष्टिः, विद्युत्प्रवाहः च भवितुम् अर्हति ।

चित्रम् प्रतीकात्मकम्

 

अद्यतनवार्ता

भारतम्

विश्वम्