Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरतः हिमाचलप्रदेशपर्यन्तं सर्वेषु पर्वतीयराज्येषु शुक्रवासरस्य प्रातःकालादेव हिमपातः आरब्धः। एतस्मिन्नन्तरे वैष्णोदेवीभवनं, त्रिकूटपर्वते च हिमपातः अभवत् । अस्य कारणात् भक्तानां मुखानि प्रफुल्लितानि सन्ति। अपरपक्षे मनाली-लहौल-स्पिटी-नगरेषु प्रातःकालादेव हिमपातः प्रचलति । मनालीनगरे प्रायः १० से.मी.पर्यन्तं हिमपातः अभवत्, तत्समीपस्थेषु ग्रामेषु २० तः २५ से.मी.पर्यन्तं हिमपातः अभवत् । उत्तराखण्डस्य केदारनाथे बद्रीनाथधाम्नि च हिमपातः निरन्तरं वर्तते। श्रीनगरे उपत्यकायां हिमपातस्य कारणेन शुक्रवासरे काश्मीरदेशं प्रति  गमनागमनाय विमानयानयानानि स्थगितानि। जम्मू-कश्मीरे निरन्तरं हिमपातः वर्षा च वर्तते। अपरपक्षे नत्थाटोप-पटनीटोप-पञ्चेरी-पर्यटनस्थलेषु हिमपातः अभवत् । पर्यटकाः तस्य आनन्दं लभन्ते।

अद्यतनवार्ता

भारतम्

विश्वम्