Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अक्टुबरमासस्य ५ दिनाङ्कात् भारते क्रियमाणया ICC एकदिवसीय-विश्वचषकस्पर्धया क्रिकेट्-प्रेमिणां प्रतीक्षा समाप्ता अस्ति। ICC इत्यनेन एकदिवसीयविश्वचषकस्य २०२३ कार्यक्रमस्य घोषणा कृता अस्ति। भारते ५ अक्टोबरतः १९ नवम्बरपर्यन्तं स्पर्धा भविष्यति। प्रथमः मेलः इङ्ग्लैण्ड्-न्यूजीलैण्ड्-देशयोः मध्ये भविष्यति । द्वाभ्याम् अपि दलाभ्यां २०१९ तमस्य वर्षस्य विश्वचषकस्य अन्तिमपक्षे परस्परं विरुद्धं क्रीडितम्। एतयोः द्वयोः अपि दलयोः अहमदाबादस्य नरेन्द्रमोदिक्रीडाङ्गणे अक्टुबर-मासस्य ५ दिनाङ्के प्रतियोगितायाः प्रथमः मेलः भविष्यति। भारतस्य प्रथमः मेलः आस्ट्रेलिया-विरुद्धं ८ अक्टोबर्-दिनाङ्के चेन्नै-नगरे भविष्यति । अहमदाबादनगरस्य नरेन्द्रमोदिक्रीडाङ्गणे १५ अक्टोबर् दिनाङ्के भारतस्य पाकिस्तानस्य च स्पर्धा भविष्यति।

अक्टुबरमासस्य ५ दिनाङ्कात् भारते क्रियमाणया ICC एकदिवसीय-विश्वचषकस्पर्धया क्रिकेट्-प्रेमिणां प्रतीक्षा समाप्ता अस्ति। ICC इत्यनेन एकदिवसीयविश्वचषकस्य २०२३ कार्यक्रमस्य घोषणा कृता अस्ति। भारते ५ अक्टोबरतः १९ नवम्बरपर्यन्तं स्पर्धा भविष्यति। प्रथमः मेलः इङ्ग्लैण्ड्-न्यूजीलैण्ड्-देशयोः मध्ये भविष्यति । द्वाभ्याम् अपि दलाभ्यां २०१९ तमस्य वर्षस्य विश्वचषकस्य अन्तिमपक्षे परस्परं विरुद्धं क्रीडितम्। एतयोः द्वयोः अपि दलयोः अहमदाबादस्य नरेन्द्रमोदिक्रीडाङ्गणे अक्टुबर-मासस्य ५ दिनाङ्के प्रतियोगितायाः प्रथमः मेलः भविष्यति। भारतस्य प्रथमः मेलः आस्ट्रेलिया-विरुद्धं ८ अक्टोबर्-दिनाङ्के चेन्नै-नगरे भविष्यति । अहमदाबादनगरस्य नरेन्द्रमोदिक्रीडाङ्गणे १५ अक्टोबर् दिनाङ्के भारतस्य पाकिस्तानस्य च स्पर्धा भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्