Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

’दंगल’-बालया बबीतया स्वप्रसन्नतां प्रदर्शयन्त्या हरियाणाप्रदेशीया प्रतिक्रिया प्रदता स्वट्वीटरलेखामाध्यमेन । मोदिसर्वकारस्य एतस्य निर्णयस्य समर्थने तया उक्तं यत् ''लठ गाड़ दिया, धुम्मा ठा दिया'' । एतेन सह तया हास्यकटाक्षमपि निवेदयन्त्या कथितं यत् अधुना कश्मीरे भूमिक्रयणस्य चिन्तनं मास्तु । कदाचित् लाहौरे न्यूनमूल्येन प्राप्तुं शक्नुयाम ।

 ओलंपिकस्वर्णपदकविजेत्रा योगेश्वरदत्तेनापि स्वप्रसन्नतां वर्णयन् उक्तं यत् निर्णयः अयम् ऐतिहासिकः अस्ति । सर्वकारेण स्वघोषणापत्रस्य वचनं प्रतिपालितम्। निर्णयस्यास्य विरोधं कुर्वन्तः जनाः जानीयुः यत् एतस्य कृते एव बहुमतसर्वकारः अस्ति । एतेन निर्णयेन ते एव जनाः मत्तप्रलापं कुर्वन्ति ये वर्षेभ्यः कश्मीरजनानां मृतशरीरैः स्वहस्तौ उष्णीकुर्वन्तः सन्ति। अद्य सर्वेषां भारतीयानां वक्षःस्थलं गर्वेण विस्तारितं जातमस्ति । (चित्रम् – सधन्यवादम्  Twitter/BabitaPhogat)

’दंगल’-बालया बबीतया स्वप्रसन्नतां प्रदर्शयन्त्या हरियाणाप्रदेशीया प्रतिक्रिया प्रदता स्वट्वीटरलेखामाध्यमेन । मोदिसर्वकारस्य एतस्य निर्णयस्य समर्थने तया उक्तं यत् ''लठ गाड़ दिया, धुम्मा ठा दिया'' । एतेन सह तया हास्यकटाक्षमपि निवेदयन्त्या कथितं यत् अधुना कश्मीरे भूमिक्रयणस्य चिन्तनं मास्तु । कदाचित् लाहौरे न्यूनमूल्येन प्राप्तुं शक्नुयाम ।

 ओलंपिकस्वर्णपदकविजेत्रा योगेश्वरदत्तेनापि स्वप्रसन्नतां वर्णयन् उक्तं यत् निर्णयः अयम् ऐतिहासिकः अस्ति । सर्वकारेण स्वघोषणापत्रस्य वचनं प्रतिपालितम्। निर्णयस्यास्य विरोधं कुर्वन्तः जनाः जानीयुः यत् एतस्य कृते एव बहुमतसर्वकारः अस्ति । एतेन निर्णयेन ते एव जनाः मत्तप्रलापं कुर्वन्ति ये वर्षेभ्यः कश्मीरजनानां मृतशरीरैः स्वहस्तौ उष्णीकुर्वन्तः सन्ति। अद्य सर्वेषां भारतीयानां वक्षःस्थलं गर्वेण विस्तारितं जातमस्ति । (चित्रम् – सधन्यवादम्  Twitter/BabitaPhogat)

अद्यतनवार्ता

भारतम्

विश्वम्