Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio
  • लोकसभानिर्वाचनेन सह चतुर्षु राज्येषु विधानसभानिर्वाचनमपि भविष्यति।
  • निर्वाचनेऽस्मिन् दशलक्षकेन्द्राणि भविष्यन्ति।
  • ईवीएम यन्त्रे प्रत्याशिनः भावचित्रं प्रकाशितं भविष्यति।
  • सर्वेषु केन्द्रेषु वी.वी.पेट् यन्त्रस्यापि प्रयोगः भविष्यति।
  • रात्रौ दशवादनतः प्रातः षड्वादनपर्यन्तं ध्वनिवर्धकयन्त्रस्य प्रयोगः न भविष्यति।
  • निर्वाचने नोटा इत्यस्य अपि प्रावधानं भविष्यति।
  • सर्वेषु संवेदनशीलस्थानेषु सी.आर.पी.एफ. भविष्यति।
  • नियन्त्रणकक्षः आदिनं २४ होरा कार्यरतः भविष्यति। नियन्त्रणकक्षस्य क्रमः १९५० अस्ति।
  • आक्षेपस्य निराकरणं १०० निमेषेषु एव भविष्यति।
  • २३ मई दिने मतगणना भविष्यति।
  • सर्वेषु मतदानकेन्द्रेषु चित्रग्रहणव्यवस्था भविष्यति।
  • गूगल-फेसबुक-इत्यादिषु सञ्चारमाध्यमेषु पकाशितानां वार्तानां निरीक्षणं भविष्यति।
  • प्रत्याशिनः कृते पान-कार्ड इत्यस्य उल्लेखः आवश्यकः अस्ति।
  • लोकसभानिर्वाचनेन सह चतुर्षु राज्येषु विधानसभानिर्वाचनमपि भविष्यति।
  • निर्वाचनेऽस्मिन् दशलक्षकेन्द्राणि भविष्यन्ति।
  • ईवीएम यन्त्रे प्रत्याशिनः भावचित्रं प्रकाशितं भविष्यति।
  • सर्वेषु केन्द्रेषु वी.वी.पेट् यन्त्रस्यापि प्रयोगः भविष्यति।
  • रात्रौ दशवादनतः प्रातः षड्वादनपर्यन्तं ध्वनिवर्धकयन्त्रस्य प्रयोगः न भविष्यति।
  • निर्वाचने नोटा इत्यस्य अपि प्रावधानं भविष्यति।
  • सर्वेषु संवेदनशीलस्थानेषु सी.आर.पी.एफ. भविष्यति।
  • नियन्त्रणकक्षः आदिनं २४ होरा कार्यरतः भविष्यति। नियन्त्रणकक्षस्य क्रमः १९५० अस्ति।
  • आक्षेपस्य निराकरणं १०० निमेषेषु एव भविष्यति।
  • २३ मई दिने मतगणना भविष्यति।
  • सर्वेषु मतदानकेन्द्रेषु चित्रग्रहणव्यवस्था भविष्यति।
  • गूगल-फेसबुक-इत्यादिषु सञ्चारमाध्यमेषु पकाशितानां वार्तानां निरीक्षणं भविष्यति।
  • प्रत्याशिनः कृते पान-कार्ड इत्यस्य उल्लेखः आवश्यकः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्