Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यूरोपसङ्घस्य एकं प्रतिनिधिमण्डलम् अद्यत्वे भारतप्रवासे अस्ति । भारते मण्डलेन प्रधानमन्त्रिणा नरेन्द्रमोदिना अजितडोभालेन च सह मेलनं कृतम् । मण्डलेन सह वार्तालापे प्रधानमन्त्रिणा स्पष्टरूपेणोक्तं यत् आतङ्वादविरुद्धं भारतम् असहिष्णुता एव आवश्यकी ।  एतत् सर्वविदितमस्ति यत् जम्मूकश्मीरे ३७० अनुच्छेदस्य निर्मूलनस्यानन्तरं यूरोप-सङ्घेन भारतस्य समर्थनं कृतमासीत् । पाकिस्तानं संदिग्धदेशः अस्ति ।
यूरोप-सङ्घस्य २८ सांसदानाम् इदं प्रतिनिधिमण्डलं जम्मूकश्मीरस्य प्रवासे अस्ति । एतस्मिन् समये एव पुलवामायाः द्रबगामप्रदेशे आतङ्कवादिभिः सुरक्षाबलानामुपरि आक्रमणं कृतम् । सी.आर.पी.एफ.-अधिकारिणा उक्तं यत् द्रबगामप्रदेशे एकस्मिन् विद्यालयस्य परीक्षाकेन्द्रे नियुक्तानां सुरक्षासैनिकानामुपरि अज्ञातैः आतङ्किभिः आक्रमणं कृतम् अस्ति ।

यूरोपसङ्घस्य एकं प्रतिनिधिमण्डलम् अद्यत्वे भारतप्रवासे अस्ति । भारते मण्डलेन प्रधानमन्त्रिणा नरेन्द्रमोदिना अजितडोभालेन च सह मेलनं कृतम् । मण्डलेन सह वार्तालापे प्रधानमन्त्रिणा स्पष्टरूपेणोक्तं यत् आतङ्वादविरुद्धं भारतम् असहिष्णुता एव आवश्यकी ।  एतत् सर्वविदितमस्ति यत् जम्मूकश्मीरे ३७० अनुच्छेदस्य निर्मूलनस्यानन्तरं यूरोप-सङ्घेन भारतस्य समर्थनं कृतमासीत् । पाकिस्तानं संदिग्धदेशः अस्ति ।
यूरोप-सङ्घस्य २८ सांसदानाम् इदं प्रतिनिधिमण्डलं जम्मूकश्मीरस्य प्रवासे अस्ति । एतस्मिन् समये एव पुलवामायाः द्रबगामप्रदेशे आतङ्कवादिभिः सुरक्षाबलानामुपरि आक्रमणं कृतम् । सी.आर.पी.एफ.-अधिकारिणा उक्तं यत् द्रबगामप्रदेशे एकस्मिन् विद्यालयस्य परीक्षाकेन्द्रे नियुक्तानां सुरक्षासैनिकानामुपरि अज्ञातैः आतङ्किभिः आक्रमणं कृतम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्