Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बी.एस.येदियुरप्प चतुर्थवारं कर्णाटकस्य मुख्यमन्त्री भवितुं शक्नोति । सः कर्णाटकराज्ये कौटिल्यनितौ प्रवीणः अस्ति । पुनः कोंग्रेस-जेडीएस इति द्वयोः युतिसर्वकारः नष्टः जातः । एतेन भाजपासर्वकारस्य सम्भावना प्रबला अभवत् । पूर्वनिर्वाचनात् प्राक् दलेन मुख्यमन्त्रिरूपेण त्रीणि नामानि चिन्तितानि आसन् – अनंतहेगडे प्रतापसिंहा येदियुरप्पा च । दलेन विचिन्त्य येदियुरप्पा मुख्यमन्त्रिपदाय चितः आसीत् । दलस्य एषा योजना फलीभूता अपि च कर्णाटके बृहद्-दलरूपेण भाजपा दलस्य प्रभाव वर्धितः परन्तु सर्वकाररचनार्थं किञ्चित् एव पृष्टे अभवत् । यदि सर्वं दलस्य योजनानुसारं भविष्यति तर्हि गुरुवासरे शुक्रवासरे वा येदियुरप्पा मुख्यमन्त्रित्वेन शपथं स्वीकरिष्यति ।

बी.एस.येदियुरप्प चतुर्थवारं कर्णाटकस्य मुख्यमन्त्री भवितुं शक्नोति । सः कर्णाटकराज्ये कौटिल्यनितौ प्रवीणः अस्ति । पुनः कोंग्रेस-जेडीएस इति द्वयोः युतिसर्वकारः नष्टः जातः । एतेन भाजपासर्वकारस्य सम्भावना प्रबला अभवत् । पूर्वनिर्वाचनात् प्राक् दलेन मुख्यमन्त्रिरूपेण त्रीणि नामानि चिन्तितानि आसन् – अनंतहेगडे प्रतापसिंहा येदियुरप्पा च । दलेन विचिन्त्य येदियुरप्पा मुख्यमन्त्रिपदाय चितः आसीत् । दलस्य एषा योजना फलीभूता अपि च कर्णाटके बृहद्-दलरूपेण भाजपा दलस्य प्रभाव वर्धितः परन्तु सर्वकाररचनार्थं किञ्चित् एव पृष्टे अभवत् । यदि सर्वं दलस्य योजनानुसारं भविष्यति तर्हि गुरुवासरे शुक्रवासरे वा येदियुरप्पा मुख्यमन्त्रित्वेन शपथं स्वीकरिष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्