By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
इमरानस्य गृहे ४० उपद्रविणः निगूढाः। “२४ घण्टासु यदि न समर्पणं न करिष्यन्ति चेत् कार्यवाही भविष्यति” पञ्जाबसर्वकार:।
पाकिस्तानहिंसायाम् ८ जनाः मृताः; परमाणुकेन्द्रेषु विशेषसुविधा, २ राज्येषु सेना नियोजिता।
पाकिस्तानस्य कराचीनगरे नि:शुक्ल-धान्यवितरणसमये १२ जनाः मृताः।
अमेरिकादेशस्य मिसिसिप्पीनगरे शुक्रवासरे रात्रौ भयङ्करे चक्रवाते २३ जनाः मृताः।
सर्वोच्चन्यायालयः अपि इजरायलस्य प्रधानमन्त्रिणं पदभ्रष्टं कर्तुं न शक्नोति। तं विरुद्धे भ्रष्टाचारप्रकरणे निर्णयात् पूर्वं पारितं विधेयकम्। अयम् एकसत्तावादः इति विपक्षः
अमेरिकादेशे अचिरं टिक्-टोक् इत्यत्र प्रतिबन्धः भवितुं शक्नोति।
२१ दिनाङ्के डोनाल्डट्रम्पस्य निग्रहणं शक्यम्। समर्थकेभ्यः विराधाय तस्य आह्वानम्।
फॉक्सकॉन् त्रिषु राज्येषु ४ लक्षं जीविकाः प्रदास्यति। अधुना एपल्-संस्थायाः एयरपोड्-इत्येतत् अपि भारते निर्मितं भविष्यति, चीनदेशस्य कृते वज्राघातः।
केनेडासर्वकारः अधुना गुजरातीभाषायाम् अपि सूचनां प्रददाति।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad