By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
“आतङ्कवादस्य विषये अस्माभिः कठोरै: भवितव्यम्” एस.सी.ओ.मेलने विदेशमन्त्रिणा जयशङ्करेण पहलगाम-आक्रमणस्य विषय: उत्थापित:।
अन्तरिक्षात् प्रत्यागतस्य शुभांशुशुक्लस्य प्रथमं चित्रं, गौरवपूर्णं मुखम्।
द्वितीयदिने पुनश्च देहली भूकम्पेन कम्पिता, तीव्रता रिक्टर्-मापने ३.७
इदानीं अहम् अधिकारिणां संविदाकाराणां च पृष्ठत: भविष्यामि, न कोऽपि त्यक्त: भविष्यति। सेतुदुर्घटनाया: अनन्तरं नीतिनगडकरी इत्यस्य प्रबोधनम्
एकं चित्रं तु दर्शयतु... ऑपरेशन सिन्दूर इत्यस्मिन् भारतस्य क्षते: पाकिस्तानस्य प्रतिपादनस्य एनएसए डोभालस्य प्रतिक्रिया
मराठीभाषाविवादः - मन्त्री शेलारः अवदत्- हिन्दीभाषिणां ताडनं पहलगम-आक्रमणम् इव अस्ति। केचन नेतारः तस्य आनन्दं लभन्ते।
आतङ्कवादी तहव्वुरराना २६/११ आक्रमणसमये मुम्बईनगरे आसीत्, एनआईए-द्वारा पृष्टे प्रश्ने अङ्गीकार: कृत:। स: पाकिस्तानचार: अस्ति, हेडली इत्यनेन सह प्रशिक्षणमपि प्राप्तम्।
वक्फसम्पत्ते: विषये केन्द्रसर्वकारस्य नूतनः नियमः, अधुना अधिग्रहणं कठिनं भविष्यति, विनिमयलेखा सुस्पष्टा भविष्यति।
आस्था पूनीया भारतीयनौसेनायाः प्रथमा महिला युद्धविमानचालिका, युद्धविमानं चालयिष्यति
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad